नित्यानंद प्रभु से प्रार्थना

Prayers to Lord Nityānanda prabhu(in Hindi) श्री नित्यानंद-प्रणाम मंत्र नित्यानंदं अहं नौमि सर्वानंद-करं परम् हरि-नाम-प्रदं देवं अवधूत-शिरोमणिं ध्वनि भक्त – इस्कॉन बैंगलोर 2. श्री चैतंय-चरितामृत आदि-लीला ५.१३ मायातीतॆ व्यापि-वैकुंठ-लॊकॆ पूर्णैश्वर्यॆ श्री-चतुर्-व्यूह-मध्यॆ रूपं यस्यॊद्भाति संकर्षणाख्यं तं श्री-नित्यानंद-रामं प्रपद्यॆ ध्वनि भक्त – इस्कॉन बैंगलोर

भगवान वामन की प्रार्थना

Prayers to Lord Vāmana (in Hindi) छलयसि विक्रमणॆ बलिम् अद्भुत-वामन पद-नख-नीर-जनित-जन-पावन केशव धृत-वामन-रूप जय जगदीश हरे ध्वनि श्रील प्रभुपाद

श्री जगन्नाथाष्टक​​

Śrī Jagannāthāṣṭaka(in Hindi) कदाचित् कालिंदी-तट-विपिन-संगीतक-रवो मुदाभीरी-नारी-वदन-कमलास्वाद-मधुपः रमा-शंभु-ब्रह्मामर-पति-गणेशार्चित-पदो जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे भुजे सव्ये वेणुं शिरसि शिखि-पुच्छं कटि-तटे दुकूलं नेत्रांते सहचर-कटाक्षं विदधते सदा श्रीमद्-वृंदावन-वसति-लीला परिचयो जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे महांभोधेस्तीरे कनक-रुचिरे नील-शिखरे वसन् प्रासादांतः सहज-बलभद्रेण बलिना सुभद्रा-मध्य-स्थः सकल-सुर-सेवावसर-दो जगन्नाथः स्वामी नयन-पथ-गामी भवतु मे कृपा-पारावारः सजल-जलद-श्रेणि-रुचिरो रमा-वाणी-रामः स्फुरद्-अमल-पंकेरुह-मुखः सुरेंद्रैराराध्यः श्रुत-गुण-शिखा गीत-चरितो जगन्नाथः स्वामी नयन-पथ-गामी भवतु […]

श्री सचि तनयाश्टकं

Sri Sachi Tanayashtakam(in Hindi) (१) उज्ज्वल-वरण-गौर-वर-देहं विलसित-निरवधि-भाव-विदेहं त्रि-भुवन-पावन-कृपयः लेशं तं प्रणमामि च श्री-सचि-तनयं (२) गद्गदांतर-भाव-विकारं दुर्जन-तर्जन-नाद-विशालं भव-भय-भंजन-कारण-करुणं तं प्रणमामि च श्री-सचि-तनयं (३) अरुणांबर-धर चारु-कपोलं इंदु-विनिंदित-नख-चय-रुचिरं जल्पित-निज-गुण-नाम-विनोदं तं प्रणमामि च श्री-सचि-तनयं (४) विगलित-नयन-कमल-जल-धारं भूषण-नव-रस-भाव-विकारं गति-अतिमंथर-नृत्य-विलासं तं प्रणमामि च श्री-सचि-तनयं (५) चंचल-चारु-चरण-गति-रुचिरं मंजिर-रंजित-पद-युग-मधुरं चंद्र-विनिंदित-शीतल-वदनं तं प्रणमामि च श्री-सचि-तनयं (६) द्रित-कटि-डोर-कमंडलु-दंडं दिव्य-कलेवर-मुंडित-मुंडं दुर्जन-कल्मष-खंडन-दंडं तं प्रणमामि च श्री-सचि-तनयं (७) […]

श्री गोवर्धनाष्ठकं

Śrī Govardhanāṣṭakam (in Hindi) (१) कृष्ण-प्रसादेन समस्त-शैल- साम्राज्यं आप्नोति च वैरिणो ’पि शक्रस्य प्राप बलिं स साक्षाद् गोवर्धनो मे दिषतां अभीष्ठं (२) स्व- प्रेष्ठ-हस्तांबुज-सौकुमार्य सुखानुभूतेर् अति-भूमि- वृत्तॆः महेंद्र-वज्राहतिम् अपि अजानन् गोवर्धनो मे दिषतां अभीष्ठं (३) यत्रैव कृष्णो वृषभानु-पुत्र्या दानं गृहीतुं कलहं वितेने श्रुतेः स्पृहा यत्र महति अतः श्री- गोवर्धनो मे दिषतां अभीष्ठं ४) स्नात्वा सरः […]

श्री गोवर्धनाष्टकं

Śrī Govardhanāṣṭakam (in Hindi) (१) कृष्ण-प्रसादेन समस्त-शैल- साम्राज्यं आप्नोति च वैरिणो ’पि शक्रस्य यः प्राप बलिं स साक्षाद् गोवर्धनॊ मॆ दिशतां अभीष्टं (२) स्व- प्रेष्ठ-हस्तांबुज-सौकुमार्य सुखानुभूतेर् अति-भूमि- वृत्तॆः महेंद्र-वज्राहतिम् अपि अजानन् गोवर्धनॊ मॆ दिशतां अभीष्टं (३) यत्रैव कृष्णो वृषभानु-पुत्र्या दानं गृ‌हीतुं कलहं वितेने श्रुतेः स्पृहा यत्र महति अतः श्री गोवर्धनॊ मॆ दिशतां अभीष्टं ४) स्नात्वा […]

श्री विग्रह को नमस्कार

Greeting the deities (in Hindi) गोविंदं आदिपुरुषं तमहं भजामि गोविंदं आदिपुरुषं तमहं भजामि गोविंदं आदिपुरुषं तमहं भजामि वेणुं क्वणंतं अरविंद-दलायताक्षं बर्हावतंसं असितांबुद सुंदरांगं कंदर्प-कोटि-कमनीय-विशेष-शोभं गोविंदं आदिपुरुषं तमहं भजामि अंगानि यस्य सकलेंद्रिय- वृत्ति-मंति पश्यंति पांति कलयंति चिरं जगंति आनंद चिन्मय सदुज्ज्वल विग्रहस्य गोविंदं आदिपुरुषं तमहं भजामि ध्वनि गायिका- यमुन माताजि , संगीत निर्देशक – जार्ज् हारिसन्

गौरा पहुन्

Gaurā Pahū (in Hindi) गोरा पहुन् ना भजिया मैनु प्रेम-रतन-धन हेलाय हाराइनु अधने जतन कोरि धन तेयागिनु आपन करम-दोषे आपनि डुबिनु सत्संग छाडि ‘ कैनु असते विलास् ते-कारणे लागिलो जे कर्म-बंध-फान्स् विषय-विषम-विष सतत खाइनु गौर-कीर्तन-रसे मगन ना हैनु केनो वा आछये प्राण कि सुख पाइया नरोत्तम् दास् केनो ना गेलो मरिया ध्वनि श्री अमलात्म दास […]

आमार जीवन

Āmār Jīvan (in Hindi) आमार जीवन, सदा पापे रत, नाहिको पुण्येर लेष परेरे उद्वेग, दियाछि ये कोतो, दियाछि जीवेरे क्लेश निजसुख लागि’, पापे नाहि डोरि, दया-हीन स्वार्थ-परो पर-सुखे दुःखी, सदा मिथ्याभाषी, पर-दुःख सुख-करो आशेष कामना, हृदि माझे मोर, क्रोधी, दंभ-परायण मद-मत्त सदा, विषये मोहित, हिंसा-गर्व विभूषण निद्रालस्य हत, सुकार्ये विरत, अकार्ये उद्योगी आमि प्रतिष्ठ लागिया, […]